Nguyên Văn Sanskrit

11 Tháng Tám 201000:00(Xem: 9488)

ACARYA VASUBANDHU
ABHIDHARMAKOŚABHĀṢYAM
阿 毘 達 磨 俱 舍 論
A-TÌ-ĐẠT-MA CÂU-XÁ LUẬN I 
dịch theo bản Sanskrit
TUỆ SỸ
BAN TU THƯ PHẬT HỌC 2547 – QUÝ MÙI

Nguyên văn Sanskrit

(TS. ký âm theo ấn bản của Anantalal Thakur,

K.P. Jayaswal Research Institute, Patna, 1975).

 

yaḥ sarvathāsarvahatāndhakāraḥ

saṃsārapaṅkaj jagad ujjahāra/

tasmai namaskṛtya yathārthaśāstre

śāstraṃ pravakṣyāmy abhidharmakośam //1/

 

prajñāmalā sānucarābhidharmaḥ

tatprāptyāptaye yāpi ca yacca śāstram/

tasyārthato’smin samanupraceśāt

sa cāśrayo’ syety abhidharmakośaḥ//2/

 

dharmāñāṃ pravicayam antareṇa nāsti

kleśānāṃ yata upaśāntaye’ bhyupāyaḥ/

kleśaiś ca bhramati bhavārṇave’ tra lokas

tad dhetor ata udita kilaiṣa śāstram//3/

 

sāsravānāsravā dharmāḥ saṃskṛtā mārgavarjitāḥ/

sāsravā āsravās teṣu yasmāt samanuśerate//4/

 

anāsravā mārgasatyaṃ trividhaṃ cāpy asaṃskṛtam/

ākāśaṃ dvau nirodhau ca tatrākāśam anāvṛtiḥ//5/

 

pratisaṁkhyānirodho yo visaṃyogaḥ pṛthak pṛthak/

utpādātyantavighno’nyo nirodho’pratisaṃkhyayā//6/

 

te punaḥ saṃskṛtā dharmā rūpādiskandhapañcakam/

ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ//7/

 

ye sāsravā upādāna­skandhās te saraṇā api

duḥkhaṃ samudayo loko dṛṣṭasthānaṃ bhavaś ca te //8/

 

rūpaṃ pañcendriyāṇy arthāḥ pañcāvijñptỉr eva ca/

tadvijñānāśrayā rūpaprasādāś cakṣurādayaḥ//9/

 

rūpaṃ dvdhā viṃśatidhā śabdas tv aṣṭavidho rasaḥ/

ṣoḍhā caturvidho gandhaś spṛśyam ekādaśātmikam//10/

 

vikṣiptācittakasyāpi yo’nubandhaḥ śubhāśubhaḥ/

mahābhūtāny upādāya sa hy avijñaptỉ ucyate//11/

 

bhūtāni pṛthivīdhāuur aptejovāyudhātavaḥ/

dhṛtyādikarmasaṃsiddhāḥ kharasnehoṣṇateraṇāḥ//12/

 

pṛthivī varṇasaṃsthānam ucyate lokasaṃjñayā/

āpas tejaś ca vāyus tu dhātur eva tathāpi ca//13/

 

indriyārthās ta eveṣṭā daśāyatanadhātavaḥ/

vedanānubhavaḥ saṃjñā nimittodgrahaṇātmakā//14/

 

caturbhyo’ nye tu saṃskāraskandhaḥ ete punas trayaḥ/

dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ//15/

 

vijñānaṃ prativijñaptir manaāyatanaṃ ca tat/

dhātavaḥ sapta ca matāḥ ṣaḍ vijñānāny atho manaḥ//16/

 

ṣaṇṇām anantarātītaṃ vijñānaṃ yad dhi tan manaḥ/

śaśṭāśrayaprasiddhyarthaṃ dhātavo’ ṣṭādaśa smṛtāḥ//17/

 

sarvasaṃgraha ekena skandhenāyatanena ca/

dhātunā ca svabhāvena parabhāvaviyogataḥ//18/

 

jātigocaravijñānasāmānyād ekadhātutā/

dvitve’ pi cakṣurādīnām śobhārthaṃ tu dvayobhavaḥ//19/

 

rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ/

mohendriyarucitraidhāt tisraḥ skandhāđieśanāḥ//20/

 

vivādamūlasaṃsārahetutvāt kramakāraṇāt

caittebhyo vedanāsaṃjñe pṛthak skandhau niveśitau//21/

 

skandheṣv asaṃskṛtaṃ noktam arthāyogāt kramaḥ punaḥ/

yathaudārikasaṃkleśabhājanādyarthadhātutaḥ//22/

 

prāk pañca vartamānārthyād bhautikārthyāc catuṣṭayaṃ/

dūrāśutaravṛttyānyad yathāsthānaṃ kramo’ tha vā //23/

 

viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt/

ekam āyatanaṃ rūpam ekam dharmākhyam ucyate// 24/

 

dharmaskandhasahasrāni yāny aśītiṃ jagau muniḥ/

tāni vāṅ nāma vety eṣaṃ rūpasaṃskārasaṃgrahaḥ//25/

 

śāstrapramāṇa ity eke skandhādīnāṃ kathaikaśaḥ/

caritapratipakṣas tu dharnasskandho’ nuvarṇitaḥ//26/

 

tathānye’ pi yathāyogaṃ skandhyatanadhātavaḥ/

pratipādyā yathokeṣu saṃpradhārya svalakśaṇaṃ//27/

 

chidram ākāśadhātvākhyam ālokatamasī kila/

vijñānadhātur vijñānaṃ sāsravaṃ janmaniśrayaḥ//28/

 

sanidarśana eko’ tra rūpaṃ sapratighā daśa/

rūpiṇaḥ avyākṛtā aṣṭau ta evārūpaśabdakāḥ //29/

 

tridhā’nye kāmadhātv āptāḥ sarve rūpe caturdaśa

vinā gandharasaghrāṇajīhvāvijñānadhātubhiḥ //30/

 

ārūpyāptā manodharmamanovijñānadhātavaḥ/

sāsravānāsravā ete trayaḥ śeṣās tu sāsravāḥ //31/

 

savitarkavicārā hi pañca vijñānadhātavaḥ/

antyās trayas triprakārāḥ śeṣā ubhayavarjitāḥ //32/

 

nirūpaṇānusmaraṇavikalpenāvikalpakāḥ/

tau prajñāmānasī vyagrā smṛtaḥ sarvaiva mānasī //33/

 

sapta sālambanāś cittadhātavaḥ ardhaṃ ca dharmataḥ/

navānupāttāte cāṣṭau śabdaś ca anye nava dvidhā //34/

 

spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ/

dharmadhātvekadaśaś ca saṃcitā daśa rūpiṇaḥ //35/

 

chinatti chidyate caiva bāhyaṃ dhātucatuṣṭayam/

dahyate tulayaty evaṃ vivādo dagdhṛtulyayoḥ//36/

 

vipākajaupacayikāḥ pañcādhyātmaṃ vipākajaḥ/

na śabdo’ pratighā aṣṭau naiḥṣyandika vipākajāḥ//37/

 

tridhānye dravyavān ekaḥ kṣaṇikāḥ paścimās trayaḥ/

cakṣuvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca// 38/

 

dvādaśādhyātmikāḥ hitvā rūpādīn dharmasaṃjñakaḥ/

sabhāgaḥ tatsabhāgāś ca śeṣāḥ yo na svakarmakṛt//39/

daśa bhāvanayā heyāḥ pañca ca antyās trayas tridhā/

na dṛṣṭiheyam akliṣṭaṃ na rūpaṃ nāpy aṣaṣṭam //40

 

cakṣuś ca dharmadhātoś ca pradeśo dṛṣṭir aṣṭadhā/

pañcavijñānasahajā dhīr na dṛṣṭir atīraṇāt //41/

cakṣuḥ paśyati rūpāni sabhāgaṃ na tadāśritam/

vijñānaṃ dṛṣyate rūpaṃ na kilāntaritaṃ yataḥ //42/

 

ubhāyām api cakṣurbhyā paśyati vyaktadarśanāt/

cakṣuḥ śrotramano’ prāptaviṣayaṃ trayam anyathā //43/

 

tribhir ghrāṇādibhis tulyaviṣayagrahaṇaṃ matam/

caramasyāśrayo’ tītaḥ pañcānāṃ sahajaś ca taiḥ //44/

 

tadvikāravikāritvād āśrayāś ca cakṣurādayaḥ/

ato’ sādhāraṇatvāc ca vijñānaṃ tair nirucyate //45/

 

na kāyasyādharaṃ cakṣur ūrdhvaṃ rūpaṃ na cakṣuṣaḥ/

vijñānaṃ cāsya rūpaṃ tu kāyasyobhe ca sarvataḥ// 46/

 

tathā srotraṃ trayāṇāṃ tu sarvam eva svabhūmikam /

kāyavijñānam adharasvabhūmy aniyataṃ manaḥ // 47/

 

pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ/

dharmārdham indriyaṃ ye ca dvādaśādhyātmikāḥ smṛtā// 48/

dhātunirdeśo nāma prathamakośasthānam samāptam iti.

 

Gửi ý kiến của bạn
Tên của bạn
Email của bạn